Declension table of ātmaprabodha

Deva

MasculineSingularDualPlural
Nominativeātmaprabodhaḥ ātmaprabodhau ātmaprabodhāḥ
Vocativeātmaprabodha ātmaprabodhau ātmaprabodhāḥ
Accusativeātmaprabodham ātmaprabodhau ātmaprabodhān
Instrumentalātmaprabodhena ātmaprabodhābhyām ātmaprabodhaiḥ
Dativeātmaprabodhāya ātmaprabodhābhyām ātmaprabodhebhyaḥ
Ablativeātmaprabodhāt ātmaprabodhābhyām ātmaprabodhebhyaḥ
Genitiveātmaprabodhasya ātmaprabodhayoḥ ātmaprabodhānām
Locativeātmaprabodhe ātmaprabodhayoḥ ātmaprabodheṣu

Compound ātmaprabodha -

Adverb -ātmaprabodham -ātmaprabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria