Declension table of ?ātmapañcamā

Deva

FeminineSingularDualPlural
Nominativeātmapañcamā ātmapañcame ātmapañcamāḥ
Vocativeātmapañcame ātmapañcame ātmapañcamāḥ
Accusativeātmapañcamām ātmapañcame ātmapañcamāḥ
Instrumentalātmapañcamayā ātmapañcamābhyām ātmapañcamābhiḥ
Dativeātmapañcamāyai ātmapañcamābhyām ātmapañcamābhyaḥ
Ablativeātmapañcamāyāḥ ātmapañcamābhyām ātmapañcamābhyaḥ
Genitiveātmapañcamāyāḥ ātmapañcamayoḥ ātmapañcamānām
Locativeātmapañcamāyām ātmapañcamayoḥ ātmapañcamāsu

Adverb -ātmapañcamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria