Declension table of ?ātmapañcama

Deva

MasculineSingularDualPlural
Nominativeātmapañcamaḥ ātmapañcamau ātmapañcamāḥ
Vocativeātmapañcama ātmapañcamau ātmapañcamāḥ
Accusativeātmapañcamam ātmapañcamau ātmapañcamān
Instrumentalātmapañcamena ātmapañcamābhyām ātmapañcamaiḥ ātmapañcamebhiḥ
Dativeātmapañcamāya ātmapañcamābhyām ātmapañcamebhyaḥ
Ablativeātmapañcamāt ātmapañcamābhyām ātmapañcamebhyaḥ
Genitiveātmapañcamasya ātmapañcamayoḥ ātmapañcamānām
Locativeātmapañcame ātmapañcamayoḥ ātmapañcameṣu

Compound ātmapañcama -

Adverb -ātmapañcamam -ātmapañcamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria