Declension table of ātmapañcamaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ātmapañcamaḥ | ātmapañcamau | ātmapañcamāḥ |
Vocative | ātmapañcama | ātmapañcamau | ātmapañcamāḥ |
Accusative | ātmapañcamam | ātmapañcamau | ātmapañcamān |
Instrumental | ātmapañcamena | ātmapañcamābhyām | ātmapañcamaiḥ |
Dative | ātmapañcamāya | ātmapañcamābhyām | ātmapañcamebhyaḥ |
Ablative | ātmapañcamāt | ātmapañcamābhyām | ātmapañcamebhyaḥ |
Genitive | ātmapañcamasya | ātmapañcamayoḥ | ātmapañcamānām |
Locative | ātmapañcame | ātmapañcamayoḥ | ātmapañcameṣu |