Declension table of ?ātmapañcaka

Deva

NeuterSingularDualPlural
Nominativeātmapañcakam ātmapañcake ātmapañcakāni
Vocativeātmapañcaka ātmapañcake ātmapañcakāni
Accusativeātmapañcakam ātmapañcake ātmapañcakāni
Instrumentalātmapañcakena ātmapañcakābhyām ātmapañcakaiḥ
Dativeātmapañcakāya ātmapañcakābhyām ātmapañcakebhyaḥ
Ablativeātmapañcakāt ātmapañcakābhyām ātmapañcakebhyaḥ
Genitiveātmapañcakasya ātmapañcakayoḥ ātmapañcakānām
Locativeātmapañcake ātmapañcakayoḥ ātmapañcakeṣu

Compound ātmapañcaka -

Adverb -ātmapañcakam -ātmapañcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria