Declension table of ātmaparityāga

Deva

MasculineSingularDualPlural
Nominativeātmaparityāgaḥ ātmaparityāgau ātmaparityāgāḥ
Vocativeātmaparityāga ātmaparityāgau ātmaparityāgāḥ
Accusativeātmaparityāgam ātmaparityāgau ātmaparityāgān
Instrumentalātmaparityāgena ātmaparityāgābhyām ātmaparityāgaiḥ
Dativeātmaparityāgāya ātmaparityāgābhyām ātmaparityāgebhyaḥ
Ablativeātmaparityāgāt ātmaparityāgābhyām ātmaparityāgebhyaḥ
Genitiveātmaparityāgasya ātmaparityāgayoḥ ātmaparityāgānām
Locativeātmaparityāge ātmaparityāgayoḥ ātmaparityāgeṣu

Compound ātmaparityāga -

Adverb -ātmaparityāgam -ātmaparityāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria