Declension table of ?ātmaparājita

Deva

NeuterSingularDualPlural
Nominativeātmaparājitam ātmaparājite ātmaparājitāni
Vocativeātmaparājita ātmaparājite ātmaparājitāni
Accusativeātmaparājitam ātmaparājite ātmaparājitāni
Instrumentalātmaparājitena ātmaparājitābhyām ātmaparājitaiḥ
Dativeātmaparājitāya ātmaparājitābhyām ātmaparājitebhyaḥ
Ablativeātmaparājitāt ātmaparājitābhyām ātmaparājitebhyaḥ
Genitiveātmaparājitasya ātmaparājitayoḥ ātmaparājitānām
Locativeātmaparājite ātmaparājitayoḥ ātmaparājiteṣu

Compound ātmaparājita -

Adverb -ātmaparājitam -ātmaparājitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria