Declension table of ātmaparājita

Deva

NeuterSingularDualPlural
Nominativeātmaparājitam ātmaparājite ātmaparājitāni
Vocativeātmaparājita ātmaparājite ātmaparājitāni
Accusativeātmaparājitam ātmaparājite ātmaparājitāni
Instrumentalātmaparājitena ātmaparājitābhyām ātmaparājitaiḥ
Dativeātmaparājitāya ātmaparājitābhyām ātmaparājitebhyaḥ
Ablativeātmaparājitāt ātmaparājitābhyām ātmaparājitebhyaḥ
Genitiveātmaparājitasya ātmaparājitayoḥ ātmaparājitānām
Locativeātmaparājite ātmaparājitayoḥ ātmaparājiteṣu

Compound ātmaparājita -

Adverb -ātmaparājitam -ātmaparājitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria