Declension table of ātmaparājita

Deva

MasculineSingularDualPlural
Nominativeātmaparājitaḥ ātmaparājitau ātmaparājitāḥ
Vocativeātmaparājita ātmaparājitau ātmaparājitāḥ
Accusativeātmaparājitam ātmaparājitau ātmaparājitān
Instrumentalātmaparājitena ātmaparājitābhyām ātmaparājitaiḥ
Dativeātmaparājitāya ātmaparājitābhyām ātmaparājitebhyaḥ
Ablativeātmaparājitāt ātmaparājitābhyām ātmaparājitebhyaḥ
Genitiveātmaparājitasya ātmaparājitayoḥ ātmaparājitānām
Locativeātmaparājite ātmaparājitayoḥ ātmaparājiteṣu

Compound ātmaparājita -

Adverb -ātmaparājitam -ātmaparājitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria