Declension table of ?ātmaparājita

Deva

MasculineSingularDualPlural
Nominativeātmaparājitaḥ ātmaparājitau ātmaparājitāḥ
Vocativeātmaparājita ātmaparājitau ātmaparājitāḥ
Accusativeātmaparājitam ātmaparājitau ātmaparājitān
Instrumentalātmaparājitena ātmaparājitābhyām ātmaparājitaiḥ ātmaparājitebhiḥ
Dativeātmaparājitāya ātmaparājitābhyām ātmaparājitebhyaḥ
Ablativeātmaparājitāt ātmaparājitābhyām ātmaparājitebhyaḥ
Genitiveātmaparājitasya ātmaparājitayoḥ ātmaparājitānām
Locativeātmaparājite ātmaparājitayoḥ ātmaparājiteṣu

Compound ātmaparājita -

Adverb -ātmaparājitam -ātmaparājitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria