Declension table of ?ātmanvin

Deva

MasculineSingularDualPlural
Nominativeātmanvī ātmanvinau ātmanvinaḥ
Vocativeātmanvin ātmanvinau ātmanvinaḥ
Accusativeātmanvinam ātmanvinau ātmanvinaḥ
Instrumentalātmanvinā ātmanvibhyām ātmanvibhiḥ
Dativeātmanvine ātmanvibhyām ātmanvibhyaḥ
Ablativeātmanvinaḥ ātmanvibhyām ātmanvibhyaḥ
Genitiveātmanvinaḥ ātmanvinoḥ ātmanvinām
Locativeātmanvini ātmanvinoḥ ātmanviṣu

Compound ātmanvi -

Adverb -ātmanvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria