Declension table of ?ātmanvat

Deva

NeuterSingularDualPlural
Nominativeātmanvat ātmanvantī ātmanvatī ātmanvanti
Vocativeātmanvat ātmanvantī ātmanvatī ātmanvanti
Accusativeātmanvat ātmanvantī ātmanvatī ātmanvanti
Instrumentalātmanvatā ātmanvadbhyām ātmanvadbhiḥ
Dativeātmanvate ātmanvadbhyām ātmanvadbhyaḥ
Ablativeātmanvataḥ ātmanvadbhyām ātmanvadbhyaḥ
Genitiveātmanvataḥ ātmanvatoḥ ātmanvatām
Locativeātmanvati ātmanvatoḥ ātmanvatsu

Adverb -ātmanvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria