Declension table of ?ātmanvat

Deva

MasculineSingularDualPlural
Nominativeātmanvān ātmanvantau ātmanvantaḥ
Vocativeātmanvan ātmanvantau ātmanvantaḥ
Accusativeātmanvantam ātmanvantau ātmanvataḥ
Instrumentalātmanvatā ātmanvadbhyām ātmanvadbhiḥ
Dativeātmanvate ātmanvadbhyām ātmanvadbhyaḥ
Ablativeātmanvataḥ ātmanvadbhyām ātmanvadbhyaḥ
Genitiveātmanvataḥ ātmanvatoḥ ātmanvatām
Locativeātmanvati ātmanvatoḥ ātmanvatsu

Compound ātmanvat -

Adverb -ātmanvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria