Declension table of ?ātmanitya

Deva

NeuterSingularDualPlural
Nominativeātmanityam ātmanitye ātmanityāni
Vocativeātmanitya ātmanitye ātmanityāni
Accusativeātmanityam ātmanitye ātmanityāni
Instrumentalātmanityena ātmanityābhyām ātmanityaiḥ
Dativeātmanityāya ātmanityābhyām ātmanityebhyaḥ
Ablativeātmanityāt ātmanityābhyām ātmanityebhyaḥ
Genitiveātmanityasya ātmanityayoḥ ātmanityānām
Locativeātmanitye ātmanityayoḥ ātmanityeṣu

Compound ātmanitya -

Adverb -ātmanityam -ātmanityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria