Declension table of ?ātmanirūpaṇa

Deva

NeuterSingularDualPlural
Nominativeātmanirūpaṇam ātmanirūpaṇe ātmanirūpaṇāni
Vocativeātmanirūpaṇa ātmanirūpaṇe ātmanirūpaṇāni
Accusativeātmanirūpaṇam ātmanirūpaṇe ātmanirūpaṇāni
Instrumentalātmanirūpaṇena ātmanirūpaṇābhyām ātmanirūpaṇaiḥ
Dativeātmanirūpaṇāya ātmanirūpaṇābhyām ātmanirūpaṇebhyaḥ
Ablativeātmanirūpaṇāt ātmanirūpaṇābhyām ātmanirūpaṇebhyaḥ
Genitiveātmanirūpaṇasya ātmanirūpaṇayoḥ ātmanirūpaṇānām
Locativeātmanirūpaṇe ātmanirūpaṇayoḥ ātmanirūpaṇeṣu

Compound ātmanirūpaṇa -

Adverb -ātmanirūpaṇam -ātmanirūpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria