Declension table of ?ātmanindā

Deva

FeminineSingularDualPlural
Nominativeātmanindā ātmaninde ātmanindāḥ
Vocativeātmaninde ātmaninde ātmanindāḥ
Accusativeātmanindām ātmaninde ātmanindāḥ
Instrumentalātmanindayā ātmanindābhyām ātmanindābhiḥ
Dativeātmanindāyai ātmanindābhyām ātmanindābhyaḥ
Ablativeātmanindāyāḥ ātmanindābhyām ātmanindābhyaḥ
Genitiveātmanindāyāḥ ātmanindayoḥ ātmanindānām
Locativeātmanindāyām ātmanindayoḥ ātmanindāsu

Adverb -ātmanindam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria