Declension table of ?ātmanīya

Deva

NeuterSingularDualPlural
Nominativeātmanīyam ātmanīye ātmanīyāni
Vocativeātmanīya ātmanīye ātmanīyāni
Accusativeātmanīyam ātmanīye ātmanīyāni
Instrumentalātmanīyena ātmanīyābhyām ātmanīyaiḥ
Dativeātmanīyāya ātmanīyābhyām ātmanīyebhyaḥ
Ablativeātmanīyāt ātmanīyābhyām ātmanīyebhyaḥ
Genitiveātmanīyasya ātmanīyayoḥ ātmanīyānām
Locativeātmanīye ātmanīyayoḥ ātmanīyeṣu

Compound ātmanīya -

Adverb -ātmanīyam -ātmanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria