Declension table of ātmanīya

Deva

NeuterSingularDualPlural
Nominativeātmanīyam ātmanīye ātmanīyāni
Vocativeātmanīya ātmanīye ātmanīyāni
Accusativeātmanīyam ātmanīye ātmanīyāni
Instrumentalātmanīyena ātmanīyābhyām ātmanīyaiḥ
Dativeātmanīyāya ātmanīyābhyām ātmanīyebhyaḥ
Ablativeātmanīyāt ātmanīyābhyām ātmanīyebhyaḥ
Genitiveātmanīyasya ātmanīyayoḥ ātmanīyānām
Locativeātmanīye ātmanīyayoḥ ātmanīyeṣu

Compound ātmanīya -

Adverb -ātmanīyam -ātmanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria