Declension table of ?ātmanīya

Deva

MasculineSingularDualPlural
Nominativeātmanīyaḥ ātmanīyau ātmanīyāḥ
Vocativeātmanīya ātmanīyau ātmanīyāḥ
Accusativeātmanīyam ātmanīyau ātmanīyān
Instrumentalātmanīyena ātmanīyābhyām ātmanīyaiḥ ātmanīyebhiḥ
Dativeātmanīyāya ātmanīyābhyām ātmanīyebhyaḥ
Ablativeātmanīyāt ātmanīyābhyām ātmanīyebhyaḥ
Genitiveātmanīyasya ātmanīyayoḥ ātmanīyānām
Locativeātmanīye ātmanīyayoḥ ātmanīyeṣu

Compound ātmanīya -

Adverb -ātmanīyam -ātmanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria