Declension table of ?ātmaniṣkrayaṇa

Deva

NeuterSingularDualPlural
Nominativeātmaniṣkrayaṇam ātmaniṣkrayaṇe ātmaniṣkrayaṇāni
Vocativeātmaniṣkrayaṇa ātmaniṣkrayaṇe ātmaniṣkrayaṇāni
Accusativeātmaniṣkrayaṇam ātmaniṣkrayaṇe ātmaniṣkrayaṇāni
Instrumentalātmaniṣkrayaṇena ātmaniṣkrayaṇābhyām ātmaniṣkrayaṇaiḥ
Dativeātmaniṣkrayaṇāya ātmaniṣkrayaṇābhyām ātmaniṣkrayaṇebhyaḥ
Ablativeātmaniṣkrayaṇāt ātmaniṣkrayaṇābhyām ātmaniṣkrayaṇebhyaḥ
Genitiveātmaniṣkrayaṇasya ātmaniṣkrayaṇayoḥ ātmaniṣkrayaṇānām
Locativeātmaniṣkrayaṇe ātmaniṣkrayaṇayoḥ ātmaniṣkrayaṇeṣu

Compound ātmaniṣkrayaṇa -

Adverb -ātmaniṣkrayaṇam -ātmaniṣkrayaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria