Declension table of ātmaniṣkrayaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ātmaniṣkrayaṇam | ātmaniṣkrayaṇe | ātmaniṣkrayaṇāni |
Vocative | ātmaniṣkrayaṇa | ātmaniṣkrayaṇe | ātmaniṣkrayaṇāni |
Accusative | ātmaniṣkrayaṇam | ātmaniṣkrayaṇe | ātmaniṣkrayaṇāni |
Instrumental | ātmaniṣkrayaṇena | ātmaniṣkrayaṇābhyām | ātmaniṣkrayaṇaiḥ |
Dative | ātmaniṣkrayaṇāya | ātmaniṣkrayaṇābhyām | ātmaniṣkrayaṇebhyaḥ |
Ablative | ātmaniṣkrayaṇāt | ātmaniṣkrayaṇābhyām | ātmaniṣkrayaṇebhyaḥ |
Genitive | ātmaniṣkrayaṇasya | ātmaniṣkrayaṇayoḥ | ātmaniṣkrayaṇānām |
Locative | ātmaniṣkrayaṇe | ātmaniṣkrayaṇayoḥ | ātmaniṣkrayaṇeṣu |