Declension table of ?ātmanebhāṣā

Deva

FeminineSingularDualPlural
Nominativeātmanebhāṣā ātmanebhāṣe ātmanebhāṣāḥ
Vocativeātmanebhāṣe ātmanebhāṣe ātmanebhāṣāḥ
Accusativeātmanebhāṣām ātmanebhāṣe ātmanebhāṣāḥ
Instrumentalātmanebhāṣayā ātmanebhāṣābhyām ātmanebhāṣābhiḥ
Dativeātmanebhāṣāyai ātmanebhāṣābhyām ātmanebhāṣābhyaḥ
Ablativeātmanebhāṣāyāḥ ātmanebhāṣābhyām ātmanebhāṣābhyaḥ
Genitiveātmanebhāṣāyāḥ ātmanebhāṣayoḥ ātmanebhāṣāṇām
Locativeātmanebhāṣāyām ātmanebhāṣayoḥ ātmanebhāṣāsu

Adverb -ātmanebhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria