Declension table of ?ātmanebhāṣa

Deva

NeuterSingularDualPlural
Nominativeātmanebhāṣam ātmanebhāṣe ātmanebhāṣāṇi
Vocativeātmanebhāṣa ātmanebhāṣe ātmanebhāṣāṇi
Accusativeātmanebhāṣam ātmanebhāṣe ātmanebhāṣāṇi
Instrumentalātmanebhāṣeṇa ātmanebhāṣābhyām ātmanebhāṣaiḥ
Dativeātmanebhāṣāya ātmanebhāṣābhyām ātmanebhāṣebhyaḥ
Ablativeātmanebhāṣāt ātmanebhāṣābhyām ātmanebhāṣebhyaḥ
Genitiveātmanebhāṣasya ātmanebhāṣayoḥ ātmanebhāṣāṇām
Locativeātmanebhāṣe ātmanebhāṣayoḥ ātmanebhāṣeṣu

Compound ātmanebhāṣa -

Adverb -ātmanebhāṣam -ātmanebhāṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria