Declension table of ?ātmanebhāṣa

Deva

MasculineSingularDualPlural
Nominativeātmanebhāṣaḥ ātmanebhāṣau ātmanebhāṣāḥ
Vocativeātmanebhāṣa ātmanebhāṣau ātmanebhāṣāḥ
Accusativeātmanebhāṣam ātmanebhāṣau ātmanebhāṣān
Instrumentalātmanebhāṣeṇa ātmanebhāṣābhyām ātmanebhāṣaiḥ ātmanebhāṣebhiḥ
Dativeātmanebhāṣāya ātmanebhāṣābhyām ātmanebhāṣebhyaḥ
Ablativeātmanebhāṣāt ātmanebhāṣābhyām ātmanebhāṣebhyaḥ
Genitiveātmanebhāṣasya ātmanebhāṣayoḥ ātmanebhāṣāṇām
Locativeātmanebhāṣe ātmanebhāṣayoḥ ātmanebhāṣeṣu

Compound ātmanebhāṣa -

Adverb -ātmanebhāṣam -ātmanebhāṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria