Declension table of ?ātmanātṛtīyā

Deva

FeminineSingularDualPlural
Nominativeātmanātṛtīyā ātmanātṛtīye ātmanātṛtīyāḥ
Vocativeātmanātṛtīye ātmanātṛtīye ātmanātṛtīyāḥ
Accusativeātmanātṛtīyām ātmanātṛtīye ātmanātṛtīyāḥ
Instrumentalātmanātṛtīyayā ātmanātṛtīyābhyām ātmanātṛtīyābhiḥ
Dativeātmanātṛtīyāyai ātmanātṛtīyābhyām ātmanātṛtīyābhyaḥ
Ablativeātmanātṛtīyāyāḥ ātmanātṛtīyābhyām ātmanātṛtīyābhyaḥ
Genitiveātmanātṛtīyāyāḥ ātmanātṛtīyayoḥ ātmanātṛtīyānām
Locativeātmanātṛtīyāyām ātmanātṛtīyayoḥ ātmanātṛtīyāsu

Adverb -ātmanātṛtīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria