Declension table of ?ātmanāsaptama

Deva

NeuterSingularDualPlural
Nominativeātmanāsaptamam ātmanāsaptame ātmanāsaptamāni
Vocativeātmanāsaptama ātmanāsaptame ātmanāsaptamāni
Accusativeātmanāsaptamam ātmanāsaptame ātmanāsaptamāni
Instrumentalātmanāsaptamena ātmanāsaptamābhyām ātmanāsaptamaiḥ
Dativeātmanāsaptamāya ātmanāsaptamābhyām ātmanāsaptamebhyaḥ
Ablativeātmanāsaptamāt ātmanāsaptamābhyām ātmanāsaptamebhyaḥ
Genitiveātmanāsaptamasya ātmanāsaptamayoḥ ātmanāsaptamānām
Locativeātmanāsaptame ātmanāsaptamayoḥ ātmanāsaptameṣu

Compound ātmanāsaptama -

Adverb -ātmanāsaptamam -ātmanāsaptamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria