Declension table of ?ātmanāsaptama

Deva

MasculineSingularDualPlural
Nominativeātmanāsaptamaḥ ātmanāsaptamau ātmanāsaptamāḥ
Vocativeātmanāsaptama ātmanāsaptamau ātmanāsaptamāḥ
Accusativeātmanāsaptamam ātmanāsaptamau ātmanāsaptamān
Instrumentalātmanāsaptamena ātmanāsaptamābhyām ātmanāsaptamaiḥ
Dativeātmanāsaptamāya ātmanāsaptamābhyām ātmanāsaptamebhyaḥ
Ablativeātmanāsaptamāt ātmanāsaptamābhyām ātmanāsaptamebhyaḥ
Genitiveātmanāsaptamasya ātmanāsaptamayoḥ ātmanāsaptamānām
Locativeātmanāsaptame ātmanāsaptamayoḥ ātmanāsaptameṣu

Compound ātmanāsaptama -

Adverb -ātmanāsaptamam -ātmanāsaptamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria