Declension table of ?ātmanāpañcama

Deva

NeuterSingularDualPlural
Nominativeātmanāpañcamam ātmanāpañcame ātmanāpañcamāni
Vocativeātmanāpañcama ātmanāpañcame ātmanāpañcamāni
Accusativeātmanāpañcamam ātmanāpañcame ātmanāpañcamāni
Instrumentalātmanāpañcamena ātmanāpañcamābhyām ātmanāpañcamaiḥ
Dativeātmanāpañcamāya ātmanāpañcamābhyām ātmanāpañcamebhyaḥ
Ablativeātmanāpañcamāt ātmanāpañcamābhyām ātmanāpañcamebhyaḥ
Genitiveātmanāpañcamasya ātmanāpañcamayoḥ ātmanāpañcamānām
Locativeātmanāpañcame ātmanāpañcamayoḥ ātmanāpañcameṣu

Compound ātmanāpañcama -

Adverb -ātmanāpañcamam -ātmanāpañcamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria