Declension table of ātmanādaśama

Deva

MasculineSingularDualPlural
Nominativeātmanādaśamaḥ ātmanādaśamau ātmanādaśamāḥ
Vocativeātmanādaśama ātmanādaśamau ātmanādaśamāḥ
Accusativeātmanādaśamam ātmanādaśamau ātmanādaśamān
Instrumentalātmanādaśamena ātmanādaśamābhyām ātmanādaśamaiḥ
Dativeātmanādaśamāya ātmanādaśamābhyām ātmanādaśamebhyaḥ
Ablativeātmanādaśamāt ātmanādaśamābhyām ātmanādaśamebhyaḥ
Genitiveātmanādaśamasya ātmanādaśamayoḥ ātmanādaśamānām
Locativeātmanādaśame ātmanādaśamayoḥ ātmanādaśameṣu

Compound ātmanādaśama -

Adverb -ātmanādaśamam -ātmanādaśamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria