Declension table of ātmamūrti

Deva

MasculineSingularDualPlural
Nominativeātmamūrtiḥ ātmamūrtī ātmamūrtayaḥ
Vocativeātmamūrte ātmamūrtī ātmamūrtayaḥ
Accusativeātmamūrtim ātmamūrtī ātmamūrtīn
Instrumentalātmamūrtinā ātmamūrtibhyām ātmamūrtibhiḥ
Dativeātmamūrtaye ātmamūrtibhyām ātmamūrtibhyaḥ
Ablativeātmamūrteḥ ātmamūrtibhyām ātmamūrtibhyaḥ
Genitiveātmamūrteḥ ātmamūrtyoḥ ātmamūrtīnām
Locativeātmamūrtau ātmamūrtyoḥ ātmamūrtiṣu

Compound ātmamūrti -

Adverb -ātmamūrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria