Declension table of ?ātmamūlī

Deva

FeminineSingularDualPlural
Nominativeātmamūlī ātmamūlyau ātmamūlyaḥ
Vocativeātmamūli ātmamūlyau ātmamūlyaḥ
Accusativeātmamūlīm ātmamūlyau ātmamūlīḥ
Instrumentalātmamūlyā ātmamūlībhyām ātmamūlībhiḥ
Dativeātmamūlyai ātmamūlībhyām ātmamūlībhyaḥ
Ablativeātmamūlyāḥ ātmamūlībhyām ātmamūlībhyaḥ
Genitiveātmamūlyāḥ ātmamūlyoḥ ātmamūlīnām
Locativeātmamūlyām ātmamūlyoḥ ātmamūlīṣu

Compound ātmamūli - ātmamūlī -

Adverb -ātmamūli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria