Declension table of ?ātmambhari_ā

Deva

FeminineSingularDualPlural
Nominativeātmambhari_ā ātmambhari_e ātmambhari_āḥ
Vocativeātmambhari_e ātmambhari_e ātmambhari_āḥ
Accusativeātmambhari_ām ātmambhari_e ātmambhari_āḥ
Instrumentalātmambhari_ayā ātmambhari_ābhyām ātmambhari_ābhiḥ
Dativeātmambhari_āyai ātmambhari_ābhyām ātmambhari_ābhyaḥ
Ablativeātmambhari_āyāḥ ātmambhari_ābhyām ātmambhari_ābhyaḥ
Genitiveātmambhari_āyāḥ ātmambhari_ayoḥ ātmambhari_ānām
Locativeātmambhari_āyām ātmambhari_ayoḥ ātmambhari_āsu

Adverb -ātmambhari_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria