Declension table of ?ātmamaya

Deva

NeuterSingularDualPlural
Nominativeātmamayam ātmamaye ātmamayāni
Vocativeātmamaya ātmamaye ātmamayāni
Accusativeātmamayam ātmamaye ātmamayāni
Instrumentalātmamayena ātmamayābhyām ātmamayaiḥ
Dativeātmamayāya ātmamayābhyām ātmamayebhyaḥ
Ablativeātmamayāt ātmamayābhyām ātmamayebhyaḥ
Genitiveātmamayasya ātmamayayoḥ ātmamayānām
Locativeātmamaye ātmamayayoḥ ātmamayeṣu

Compound ātmamaya -

Adverb -ātmamayam -ātmamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria