Declension table of ?ātmamaya

Deva

MasculineSingularDualPlural
Nominativeātmamayaḥ ātmamayau ātmamayāḥ
Vocativeātmamaya ātmamayau ātmamayāḥ
Accusativeātmamayam ātmamayau ātmamayān
Instrumentalātmamayena ātmamayābhyām ātmamayaiḥ ātmamayebhiḥ
Dativeātmamayāya ātmamayābhyām ātmamayebhyaḥ
Ablativeātmamayāt ātmamayābhyām ātmamayebhyaḥ
Genitiveātmamayasya ātmamayayoḥ ātmamayānām
Locativeātmamaye ātmamayayoḥ ātmamayeṣu

Compound ātmamaya -

Adverb -ātmamayam -ātmamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria