Declension table of ?ātmamāna

Deva

NeuterSingularDualPlural
Nominativeātmamānam ātmamāne ātmamānāni
Vocativeātmamāna ātmamāne ātmamānāni
Accusativeātmamānam ātmamāne ātmamānāni
Instrumentalātmamānena ātmamānābhyām ātmamānaiḥ
Dativeātmamānāya ātmamānābhyām ātmamānebhyaḥ
Ablativeātmamānāt ātmamānābhyām ātmamānebhyaḥ
Genitiveātmamānasya ātmamānayoḥ ātmamānānām
Locativeātmamāne ātmamānayoḥ ātmamāneṣu

Compound ātmamāna -

Adverb -ātmamānam -ātmamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria