Declension table of ātmalābha

Deva

MasculineSingularDualPlural
Nominativeātmalābhaḥ ātmalābhau ātmalābhāḥ
Vocativeātmalābha ātmalābhau ātmalābhāḥ
Accusativeātmalābham ātmalābhau ātmalābhān
Instrumentalātmalābhena ātmalābhābhyām ātmalābhaiḥ
Dativeātmalābhāya ātmalābhābhyām ātmalābhebhyaḥ
Ablativeātmalābhāt ātmalābhābhyām ātmalābhebhyaḥ
Genitiveātmalābhasya ātmalābhayoḥ ātmalābhānām
Locativeātmalābhe ātmalābhayoḥ ātmalābheṣu

Compound ātmalābha -

Adverb -ātmalābham -ātmalābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria