Declension table of ?ātmakrīḍa

Deva

MasculineSingularDualPlural
Nominativeātmakrīḍaḥ ātmakrīḍau ātmakrīḍāḥ
Vocativeātmakrīḍa ātmakrīḍau ātmakrīḍāḥ
Accusativeātmakrīḍam ātmakrīḍau ātmakrīḍān
Instrumentalātmakrīḍena ātmakrīḍābhyām ātmakrīḍaiḥ ātmakrīḍebhiḥ
Dativeātmakrīḍāya ātmakrīḍābhyām ātmakrīḍebhyaḥ
Ablativeātmakrīḍāt ātmakrīḍābhyām ātmakrīḍebhyaḥ
Genitiveātmakrīḍasya ātmakrīḍayoḥ ātmakrīḍānām
Locativeātmakrīḍe ātmakrīḍayoḥ ātmakrīḍeṣu

Compound ātmakrīḍa -

Adverb -ātmakrīḍam -ātmakrīḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria