Declension table of ātmakarman

Deva

NeuterSingularDualPlural
Nominativeātmakarma ātmakarmaṇī ātmakarmāṇi
Vocativeātmakarman ātmakarma ātmakarmaṇī ātmakarmāṇi
Accusativeātmakarma ātmakarmaṇī ātmakarmāṇi
Instrumentalātmakarmaṇā ātmakarmabhyām ātmakarmabhiḥ
Dativeātmakarmaṇe ātmakarmabhyām ātmakarmabhyaḥ
Ablativeātmakarmaṇaḥ ātmakarmabhyām ātmakarmabhyaḥ
Genitiveātmakarmaṇaḥ ātmakarmaṇoḥ ātmakarmaṇām
Locativeātmakarmaṇi ātmakarmaṇoḥ ātmakarmasu

Compound ātmakarma -

Adverb -ātmakarma -ātmakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria