Declension table of ?ātmakāmeyakā

Deva

FeminineSingularDualPlural
Nominativeātmakāmeyakā ātmakāmeyake ātmakāmeyakāḥ
Vocativeātmakāmeyake ātmakāmeyake ātmakāmeyakāḥ
Accusativeātmakāmeyakām ātmakāmeyake ātmakāmeyakāḥ
Instrumentalātmakāmeyakayā ātmakāmeyakābhyām ātmakāmeyakābhiḥ
Dativeātmakāmeyakāyai ātmakāmeyakābhyām ātmakāmeyakābhyaḥ
Ablativeātmakāmeyakāyāḥ ātmakāmeyakābhyām ātmakāmeyakābhyaḥ
Genitiveātmakāmeyakāyāḥ ātmakāmeyakayoḥ ātmakāmeyakānām
Locativeātmakāmeyakāyām ātmakāmeyakayoḥ ātmakāmeyakāsu

Adverb -ātmakāmeyakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria