Declension table of ātmakāmeyakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ātmakāmeyakam | ātmakāmeyake | ātmakāmeyakāni |
Vocative | ātmakāmeyaka | ātmakāmeyake | ātmakāmeyakāni |
Accusative | ātmakāmeyakam | ātmakāmeyake | ātmakāmeyakāni |
Instrumental | ātmakāmeyakena | ātmakāmeyakābhyām | ātmakāmeyakaiḥ |
Dative | ātmakāmeyakāya | ātmakāmeyakābhyām | ātmakāmeyakebhyaḥ |
Ablative | ātmakāmeyakāt | ātmakāmeyakābhyām | ātmakāmeyakebhyaḥ |
Genitive | ātmakāmeyakasya | ātmakāmeyakayoḥ | ātmakāmeyakānām |
Locative | ātmakāmeyake | ātmakāmeyakayoḥ | ātmakāmeyakeṣu |