Declension table of ?ātmakāmeyaka

Deva

MasculineSingularDualPlural
Nominativeātmakāmeyakaḥ ātmakāmeyakau ātmakāmeyakāḥ
Vocativeātmakāmeyaka ātmakāmeyakau ātmakāmeyakāḥ
Accusativeātmakāmeyakam ātmakāmeyakau ātmakāmeyakān
Instrumentalātmakāmeyakena ātmakāmeyakābhyām ātmakāmeyakaiḥ ātmakāmeyakebhiḥ
Dativeātmakāmeyakāya ātmakāmeyakābhyām ātmakāmeyakebhyaḥ
Ablativeātmakāmeyakāt ātmakāmeyakābhyām ātmakāmeyakebhyaḥ
Genitiveātmakāmeyakasya ātmakāmeyakayoḥ ātmakāmeyakānām
Locativeātmakāmeyake ātmakāmeyakayoḥ ātmakāmeyakeṣu

Compound ātmakāmeyaka -

Adverb -ātmakāmeyakam -ātmakāmeyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria