Declension table of ātmakāmeya

Deva

MasculineSingularDualPlural
Nominativeātmakāmeyaḥ ātmakāmeyau ātmakāmeyāḥ
Vocativeātmakāmeya ātmakāmeyau ātmakāmeyāḥ
Accusativeātmakāmeyam ātmakāmeyau ātmakāmeyān
Instrumentalātmakāmeyena ātmakāmeyābhyām ātmakāmeyaiḥ
Dativeātmakāmeyāya ātmakāmeyābhyām ātmakāmeyebhyaḥ
Ablativeātmakāmeyāt ātmakāmeyābhyām ātmakāmeyebhyaḥ
Genitiveātmakāmeyasya ātmakāmeyayoḥ ātmakāmeyānām
Locativeātmakāmeye ātmakāmeyayoḥ ātmakāmeyeṣu

Compound ātmakāmeya -

Adverb -ātmakāmeyam -ātmakāmeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria