Declension table of ?ātmakāmeya

Deva

MasculineSingularDualPlural
Nominativeātmakāmeyaḥ ātmakāmeyau ātmakāmeyāḥ
Vocativeātmakāmeya ātmakāmeyau ātmakāmeyāḥ
Accusativeātmakāmeyam ātmakāmeyau ātmakāmeyān
Instrumentalātmakāmeyena ātmakāmeyābhyām ātmakāmeyaiḥ ātmakāmeyebhiḥ
Dativeātmakāmeyāya ātmakāmeyābhyām ātmakāmeyebhyaḥ
Ablativeātmakāmeyāt ātmakāmeyābhyām ātmakāmeyebhyaḥ
Genitiveātmakāmeyasya ātmakāmeyayoḥ ātmakāmeyānām
Locativeātmakāmeye ātmakāmeyayoḥ ātmakāmeyeṣu

Compound ātmakāmeya -

Adverb -ātmakāmeyam -ātmakāmeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria