Declension table of ?ātmakāmā

Deva

FeminineSingularDualPlural
Nominativeātmakāmā ātmakāme ātmakāmāḥ
Vocativeātmakāme ātmakāme ātmakāmāḥ
Accusativeātmakāmām ātmakāme ātmakāmāḥ
Instrumentalātmakāmayā ātmakāmābhyām ātmakāmābhiḥ
Dativeātmakāmāyai ātmakāmābhyām ātmakāmābhyaḥ
Ablativeātmakāmāyāḥ ātmakāmābhyām ātmakāmābhyaḥ
Genitiveātmakāmāyāḥ ātmakāmayoḥ ātmakāmānām
Locativeātmakāmāyām ātmakāmayoḥ ātmakāmāsu

Adverb -ātmakāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria