Declension table of ?ātmakāma

Deva

NeuterSingularDualPlural
Nominativeātmakāmam ātmakāme ātmakāmāni
Vocativeātmakāma ātmakāme ātmakāmāni
Accusativeātmakāmam ātmakāme ātmakāmāni
Instrumentalātmakāmena ātmakāmābhyām ātmakāmaiḥ
Dativeātmakāmāya ātmakāmābhyām ātmakāmebhyaḥ
Ablativeātmakāmāt ātmakāmābhyām ātmakāmebhyaḥ
Genitiveātmakāmasya ātmakāmayoḥ ātmakāmānām
Locativeātmakāme ātmakāmayoḥ ātmakāmeṣu

Compound ātmakāma -

Adverb -ātmakāmam -ātmakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria