Declension table of ātmakāma

Deva

MasculineSingularDualPlural
Nominativeātmakāmaḥ ātmakāmau ātmakāmāḥ
Vocativeātmakāma ātmakāmau ātmakāmāḥ
Accusativeātmakāmam ātmakāmau ātmakāmān
Instrumentalātmakāmena ātmakāmābhyām ātmakāmaiḥ
Dativeātmakāmāya ātmakāmābhyām ātmakāmebhyaḥ
Ablativeātmakāmāt ātmakāmābhyām ātmakāmebhyaḥ
Genitiveātmakāmasya ātmakāmayoḥ ātmakāmānām
Locativeātmakāme ātmakāmayoḥ ātmakāmeṣu

Compound ātmakāma -

Adverb -ātmakāmam -ātmakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria