Declension table of ?ātmakṛtā

Deva

FeminineSingularDualPlural
Nominativeātmakṛtā ātmakṛte ātmakṛtāḥ
Vocativeātmakṛte ātmakṛte ātmakṛtāḥ
Accusativeātmakṛtām ātmakṛte ātmakṛtāḥ
Instrumentalātmakṛtayā ātmakṛtābhyām ātmakṛtābhiḥ
Dativeātmakṛtāyai ātmakṛtābhyām ātmakṛtābhyaḥ
Ablativeātmakṛtāyāḥ ātmakṛtābhyām ātmakṛtābhyaḥ
Genitiveātmakṛtāyāḥ ātmakṛtayoḥ ātmakṛtānām
Locativeātmakṛtāyām ātmakṛtayoḥ ātmakṛtāsu

Adverb -ātmakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria