Declension table of ātmakṛtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ātmakṛtam | ātmakṛte | ātmakṛtāni |
Vocative | ātmakṛta | ātmakṛte | ātmakṛtāni |
Accusative | ātmakṛtam | ātmakṛte | ātmakṛtāni |
Instrumental | ātmakṛtena | ātmakṛtābhyām | ātmakṛtaiḥ |
Dative | ātmakṛtāya | ātmakṛtābhyām | ātmakṛtebhyaḥ |
Ablative | ātmakṛtāt | ātmakṛtābhyām | ātmakṛtebhyaḥ |
Genitive | ātmakṛtasya | ātmakṛtayoḥ | ātmakṛtānām |
Locative | ātmakṛte | ātmakṛtayoḥ | ātmakṛteṣu |