Declension table of ātmakṛta

Deva

NeuterSingularDualPlural
Nominativeātmakṛtam ātmakṛte ātmakṛtāni
Vocativeātmakṛta ātmakṛte ātmakṛtāni
Accusativeātmakṛtam ātmakṛte ātmakṛtāni
Instrumentalātmakṛtena ātmakṛtābhyām ātmakṛtaiḥ
Dativeātmakṛtāya ātmakṛtābhyām ātmakṛtebhyaḥ
Ablativeātmakṛtāt ātmakṛtābhyām ātmakṛtebhyaḥ
Genitiveātmakṛtasya ātmakṛtayoḥ ātmakṛtānām
Locativeātmakṛte ātmakṛtayoḥ ātmakṛteṣu

Compound ātmakṛta -

Adverb -ātmakṛtam -ātmakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria