Declension table of ?ātmakṛta

Deva

MasculineSingularDualPlural
Nominativeātmakṛtaḥ ātmakṛtau ātmakṛtāḥ
Vocativeātmakṛta ātmakṛtau ātmakṛtāḥ
Accusativeātmakṛtam ātmakṛtau ātmakṛtān
Instrumentalātmakṛtena ātmakṛtābhyām ātmakṛtaiḥ ātmakṛtebhiḥ
Dativeātmakṛtāya ātmakṛtābhyām ātmakṛtebhyaḥ
Ablativeātmakṛtāt ātmakṛtābhyām ātmakṛtebhyaḥ
Genitiveātmakṛtasya ātmakṛtayoḥ ātmakṛtānām
Locativeātmakṛte ātmakṛtayoḥ ātmakṛteṣu

Compound ātmakṛta -

Adverb -ātmakṛtam -ātmakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria