Declension table of ?ātmajñānopaniṣad

Deva

FeminineSingularDualPlural
Nominativeātmajñānopaniṣat ātmajñānopaniṣadau ātmajñānopaniṣadaḥ
Vocativeātmajñānopaniṣat ātmajñānopaniṣadau ātmajñānopaniṣadaḥ
Accusativeātmajñānopaniṣadam ātmajñānopaniṣadau ātmajñānopaniṣadaḥ
Instrumentalātmajñānopaniṣadā ātmajñānopaniṣadbhyām ātmajñānopaniṣadbhiḥ
Dativeātmajñānopaniṣade ātmajñānopaniṣadbhyām ātmajñānopaniṣadbhyaḥ
Ablativeātmajñānopaniṣadaḥ ātmajñānopaniṣadbhyām ātmajñānopaniṣadbhyaḥ
Genitiveātmajñānopaniṣadaḥ ātmajñānopaniṣadoḥ ātmajñānopaniṣadām
Locativeātmajñānopaniṣadi ātmajñānopaniṣadoḥ ātmajñānopaniṣatsu

Compound ātmajñānopaniṣat -

Adverb -ātmajñānopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria