Declension table of ?ātmajyotis

Deva

NeuterSingularDualPlural
Nominativeātmajyotiḥ ātmajyotiṣī ātmajyotīṃṣi
Vocativeātmajyotiḥ ātmajyotiṣī ātmajyotīṃṣi
Accusativeātmajyotiḥ ātmajyotiṣī ātmajyotīṃṣi
Instrumentalātmajyotiṣā ātmajyotirbhyām ātmajyotirbhiḥ
Dativeātmajyotiṣe ātmajyotirbhyām ātmajyotirbhyaḥ
Ablativeātmajyotiṣaḥ ātmajyotirbhyām ātmajyotirbhyaḥ
Genitiveātmajyotiṣaḥ ātmajyotiṣoḥ ātmajyotiṣām
Locativeātmajyotiṣi ātmajyotiṣoḥ ātmajyotiḥṣu

Compound ātmajyotis -

Adverb -ātmajyotis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria