Declension table of ?ātmajyotis

Deva

MasculineSingularDualPlural
Nominativeātmajyotiḥ ātmajyotiṣau ātmajyotiṣaḥ
Vocativeātmajyotiḥ ātmajyotiṣau ātmajyotiṣaḥ
Accusativeātmajyotiṣam ātmajyotiṣau ātmajyotiṣaḥ
Instrumentalātmajyotiṣā ātmajyotirbhyām ātmajyotirbhiḥ
Dativeātmajyotiṣe ātmajyotirbhyām ātmajyotirbhyaḥ
Ablativeātmajyotiṣaḥ ātmajyotirbhyām ātmajyotirbhyaḥ
Genitiveātmajyotiṣaḥ ātmajyotiṣoḥ ātmajyotiṣām
Locativeātmajyotiṣi ātmajyotiṣoḥ ātmajyotiḥṣu

Compound ātmajyotis -

Adverb -ātmajyotis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria