Declension table of ?ātmajyotirupaniṣad

Deva

FeminineSingularDualPlural
Nominativeātmajyotirupaniṣat ātmajyotirupaniṣadau ātmajyotirupaniṣadaḥ
Vocativeātmajyotirupaniṣat ātmajyotirupaniṣadau ātmajyotirupaniṣadaḥ
Accusativeātmajyotirupaniṣadam ātmajyotirupaniṣadau ātmajyotirupaniṣadaḥ
Instrumentalātmajyotirupaniṣadā ātmajyotirupaniṣadbhyām ātmajyotirupaniṣadbhiḥ
Dativeātmajyotirupaniṣade ātmajyotirupaniṣadbhyām ātmajyotirupaniṣadbhyaḥ
Ablativeātmajyotirupaniṣadaḥ ātmajyotirupaniṣadbhyām ātmajyotirupaniṣadbhyaḥ
Genitiveātmajyotirupaniṣadaḥ ātmajyotirupaniṣadoḥ ātmajyotirupaniṣadām
Locativeātmajyotirupaniṣadi ātmajyotirupaniṣadoḥ ātmajyotirupaniṣatsu

Compound ātmajyotirupaniṣat -

Adverb -ātmajyotirupaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria