Declension table of ātmajyotiṣā

Deva

FeminineSingularDualPlural
Nominativeātmajyotiṣā ātmajyotiṣe ātmajyotiṣāḥ
Vocativeātmajyotiṣe ātmajyotiṣe ātmajyotiṣāḥ
Accusativeātmajyotiṣām ātmajyotiṣe ātmajyotiṣāḥ
Instrumentalātmajyotiṣayā ātmajyotiṣābhyām ātmajyotiṣābhiḥ
Dativeātmajyotiṣāyai ātmajyotiṣābhyām ātmajyotiṣābhyaḥ
Ablativeātmajyotiṣāyāḥ ātmajyotiṣābhyām ātmajyotiṣābhyaḥ
Genitiveātmajyotiṣāyāḥ ātmajyotiṣayoḥ ātmajyotiṣāṇām
Locativeātmajyotiṣāyām ātmajyotiṣayoḥ ātmajyotiṣāsu

Adverb -ātmajyotiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria