Declension table of ?ātmajitā

Deva

FeminineSingularDualPlural
Nominativeātmajitā ātmajite ātmajitāḥ
Vocativeātmajite ātmajite ātmajitāḥ
Accusativeātmajitām ātmajite ātmajitāḥ
Instrumentalātmajitayā ātmajitābhyām ātmajitābhiḥ
Dativeātmajitāyai ātmajitābhyām ātmajitābhyaḥ
Ablativeātmajitāyāḥ ātmajitābhyām ātmajitābhyaḥ
Genitiveātmajitāyāḥ ātmajitayoḥ ātmajitānām
Locativeātmajitāyām ātmajitayoḥ ātmajitāsu

Adverb -ātmajitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria