Declension table of ?ātmajit

Deva

NeuterSingularDualPlural
Nominativeātmajit ātmajitī ātmajinti
Vocativeātmajit ātmajitī ātmajinti
Accusativeātmajit ātmajitī ātmajinti
Instrumentalātmajitā ātmajidbhyām ātmajidbhiḥ
Dativeātmajite ātmajidbhyām ātmajidbhyaḥ
Ablativeātmajitaḥ ātmajidbhyām ātmajidbhyaḥ
Genitiveātmajitaḥ ātmajitoḥ ātmajitām
Locativeātmajiti ātmajitoḥ ātmajitsu

Compound ātmajit -

Adverb -ātmajit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria